Sanskrit Poem
काक चेष्टा, बको ध्यानं, स्वान निद्रा तथैव च ।
अल्पहारी, गृहत्यागी, विद्यार्थी पंच लक्षणं ॥
Kak chesta bako dhyanam, shwan nidra tathaiwa cha
alpahari grihtyaagi Vidhyarthi pancha lakshnam
विद्यां ददाति विनयं, विनयाद् याति पात्रताम्।
पात्रत्वात् धनमाप्नोति, धनात् धर्मं ततः सुखम्॥
पात्रत्वात् धनमाप्नोति, धनात् धर्मं ततः सुखम्॥
Comments
Post a Comment